Declension table of avyavasāyin

Deva

MasculineSingularDualPlural
Nominativeavyavasāyī avyavasāyinau avyavasāyinaḥ
Vocativeavyavasāyin avyavasāyinau avyavasāyinaḥ
Accusativeavyavasāyinam avyavasāyinau avyavasāyinaḥ
Instrumentalavyavasāyinā avyavasāyibhyām avyavasāyibhiḥ
Dativeavyavasāyine avyavasāyibhyām avyavasāyibhyaḥ
Ablativeavyavasāyinaḥ avyavasāyibhyām avyavasāyibhyaḥ
Genitiveavyavasāyinaḥ avyavasāyinoḥ avyavasāyinām
Locativeavyavasāyini avyavasāyinoḥ avyavasāyiṣu

Compound avyavasāyi -

Adverb -avyavasāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria