सुबन्तावली ?अव्यवलम्बिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअव्यवलम्बि अव्यवलम्बिनी अव्यवलम्बीनि
सम्बोधनम्अव्यवलम्बिन् अव्यवलम्बि अव्यवलम्बिनी अव्यवलम्बीनि
द्वितीयाअव्यवलम्बि अव्यवलम्बिनी अव्यवलम्बीनि
तृतीयाअव्यवलम्बिना अव्यवलम्बिभ्याम् अव्यवलम्बिभिः
चतुर्थीअव्यवलम्बिने अव्यवलम्बिभ्याम् अव्यवलम्बिभ्यः
पञ्चमीअव्यवलम्बिनः अव्यवलम्बिभ्याम् अव्यवलम्बिभ्यः
षष्ठीअव्यवलम्बिनः अव्यवलम्बिनोः अव्यवलम्बिनाम्
सप्तमीअव्यवलम्बिनि अव्यवलम्बिनोः अव्यवलम्बिषु

समास अव्यवलम्बि

अव्यय ॰अव्यवलम्बि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria