Declension table of ?avyatiriktā

Deva

FeminineSingularDualPlural
Nominativeavyatiriktā avyatirikte avyatiriktāḥ
Vocativeavyatirikte avyatirikte avyatiriktāḥ
Accusativeavyatiriktām avyatirikte avyatiriktāḥ
Instrumentalavyatiriktayā avyatiriktābhyām avyatiriktābhiḥ
Dativeavyatiriktāyai avyatiriktābhyām avyatiriktābhyaḥ
Ablativeavyatiriktāyāḥ avyatiriktābhyām avyatiriktābhyaḥ
Genitiveavyatiriktāyāḥ avyatiriktayoḥ avyatiriktānām
Locativeavyatiriktāyām avyatiriktayoḥ avyatiriktāsu

Adverb -avyatiriktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria