Declension table of avyatirikta

Deva

NeuterSingularDualPlural
Nominativeavyatiriktam avyatirikte avyatiriktāni
Vocativeavyatirikta avyatirikte avyatiriktāni
Accusativeavyatiriktam avyatirikte avyatiriktāni
Instrumentalavyatiriktena avyatiriktābhyām avyatiriktaiḥ
Dativeavyatiriktāya avyatiriktābhyām avyatiriktebhyaḥ
Ablativeavyatiriktāt avyatiriktābhyām avyatiriktebhyaḥ
Genitiveavyatiriktasya avyatiriktayoḥ avyatiriktānām
Locativeavyatirikte avyatiriktayoḥ avyatirikteṣu

Compound avyatirikta -

Adverb -avyatiriktam -avyatiriktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria