Declension table of avyatirikta

Deva

MasculineSingularDualPlural
Nominativeavyatiriktaḥ avyatiriktau avyatiriktāḥ
Vocativeavyatirikta avyatiriktau avyatiriktāḥ
Accusativeavyatiriktam avyatiriktau avyatiriktān
Instrumentalavyatiriktena avyatiriktābhyām avyatiriktaiḥ avyatiriktebhiḥ
Dativeavyatiriktāya avyatiriktābhyām avyatiriktebhyaḥ
Ablativeavyatiriktāt avyatiriktābhyām avyatiriktebhyaḥ
Genitiveavyatiriktasya avyatiriktayoḥ avyatiriktānām
Locativeavyatirikte avyatiriktayoḥ avyatirikteṣu

Compound avyatirikta -

Adverb -avyatiriktam -avyatiriktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria