सुबन्तावली अव्यपदेश्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअव्यपदेश्यम् अव्यपदेश्ये अव्यपदेश्यानि
सम्बोधनम्अव्यपदेश्य अव्यपदेश्ये अव्यपदेश्यानि
द्वितीयाअव्यपदेश्यम् अव्यपदेश्ये अव्यपदेश्यानि
तृतीयाअव्यपदेश्येन अव्यपदेश्याभ्याम् अव्यपदेश्यैः
चतुर्थीअव्यपदेश्याय अव्यपदेश्याभ्याम् अव्यपदेश्येभ्यः
पञ्चमीअव्यपदेश्यात् अव्यपदेश्याभ्याम् अव्यपदेश्येभ्यः
षष्ठीअव्यपदेश्यस्य अव्यपदेश्ययोः अव्यपदेश्यानाम्
सप्तमीअव्यपदेश्ये अव्यपदेश्ययोः अव्यपदेश्येषु

समास अव्यपदेश्य

अव्यय ॰अव्यपदेश्यम् ॰अव्यपदेश्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria