सुबन्तावली ?अव्यनता

Roma

स्त्रीएकद्विबहु
प्रथमाअव्यनता अव्यनते अव्यनताः
सम्बोधनम्अव्यनते अव्यनते अव्यनताः
द्वितीयाअव्यनताम् अव्यनते अव्यनताः
तृतीयाअव्यनतया अव्यनताभ्याम् अव्यनताभिः
चतुर्थीअव्यनतायै अव्यनताभ्याम् अव्यनताभ्यः
पञ्चमीअव्यनतायाः अव्यनताभ्याम् अव्यनताभ्यः
षष्ठीअव्यनतायाः अव्यनतयोः अव्यनतानाम्
सप्तमीअव्यनतायाम् अव्यनतयोः अव्यनतासु

अव्यय ॰अव्यनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria