सुबन्तावली ?अव्यनत्

Roma

पुमान्एकद्विबहु
प्रथमाअव्यनन् अव्यनन्तौ अव्यनन्तः
सम्बोधनम्अव्यनन् अव्यनन्तौ अव्यनन्तः
द्वितीयाअव्यनन्तम् अव्यनन्तौ अव्यनतः
तृतीयाअव्यनता अव्यनद्भ्याम् अव्यनद्भिः
चतुर्थीअव्यनते अव्यनद्भ्याम् अव्यनद्भ्यः
पञ्चमीअव्यनतः अव्यनद्भ्याम् अव्यनद्भ्यः
षष्ठीअव्यनतः अव्यनतोः अव्यनताम्
सप्तमीअव्यनति अव्यनतोः अव्यनत्सु

समास अव्यनत्

अव्यय ॰अव्यनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria