Declension table of ?avyaktarāśi

Deva

MasculineSingularDualPlural
Nominativeavyaktarāśiḥ avyaktarāśī avyaktarāśayaḥ
Vocativeavyaktarāśe avyaktarāśī avyaktarāśayaḥ
Accusativeavyaktarāśim avyaktarāśī avyaktarāśīn
Instrumentalavyaktarāśinā avyaktarāśibhyām avyaktarāśibhiḥ
Dativeavyaktarāśaye avyaktarāśibhyām avyaktarāśibhyaḥ
Ablativeavyaktarāśeḥ avyaktarāśibhyām avyaktarāśibhyaḥ
Genitiveavyaktarāśeḥ avyaktarāśyoḥ avyaktarāśīnām
Locativeavyaktarāśau avyaktarāśyoḥ avyaktarāśiṣu

Compound avyaktarāśi -

Adverb -avyaktarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria