Declension table of avyabhicaritatva

Deva

NeuterSingularDualPlural
Nominativeavyabhicaritatvam avyabhicaritatve avyabhicaritatvāni
Vocativeavyabhicaritatva avyabhicaritatve avyabhicaritatvāni
Accusativeavyabhicaritatvam avyabhicaritatve avyabhicaritatvāni
Instrumentalavyabhicaritatvena avyabhicaritatvābhyām avyabhicaritatvaiḥ
Dativeavyabhicaritatvāya avyabhicaritatvābhyām avyabhicaritatvebhyaḥ
Ablativeavyabhicaritatvāt avyabhicaritatvābhyām avyabhicaritatvebhyaḥ
Genitiveavyabhicaritatvasya avyabhicaritatvayoḥ avyabhicaritatvānām
Locativeavyabhicaritatve avyabhicaritatvayoḥ avyabhicaritatveṣu

Compound avyabhicaritatva -

Adverb -avyabhicaritatvam -avyabhicaritatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria