Declension table of ?avyabhicaritā

Deva

FeminineSingularDualPlural
Nominativeavyabhicaritā avyabhicarite avyabhicaritāḥ
Vocativeavyabhicarite avyabhicarite avyabhicaritāḥ
Accusativeavyabhicaritām avyabhicarite avyabhicaritāḥ
Instrumentalavyabhicaritayā avyabhicaritābhyām avyabhicaritābhiḥ
Dativeavyabhicaritāyai avyabhicaritābhyām avyabhicaritābhyaḥ
Ablativeavyabhicaritāyāḥ avyabhicaritābhyām avyabhicaritābhyaḥ
Genitiveavyabhicaritāyāḥ avyabhicaritayoḥ avyabhicaritānām
Locativeavyabhicaritāyām avyabhicaritayoḥ avyabhicaritāsu

Adverb -avyabhicaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria