Declension table of avyabhicarita

Deva

NeuterSingularDualPlural
Nominativeavyabhicaritam avyabhicarite avyabhicaritāni
Vocativeavyabhicarita avyabhicarite avyabhicaritāni
Accusativeavyabhicaritam avyabhicarite avyabhicaritāni
Instrumentalavyabhicaritena avyabhicaritābhyām avyabhicaritaiḥ
Dativeavyabhicaritāya avyabhicaritābhyām avyabhicaritebhyaḥ
Ablativeavyabhicaritāt avyabhicaritābhyām avyabhicaritebhyaḥ
Genitiveavyabhicaritasya avyabhicaritayoḥ avyabhicaritānām
Locativeavyabhicarite avyabhicaritayoḥ avyabhicariteṣu

Compound avyabhicarita -

Adverb -avyabhicaritam -avyabhicaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria