Declension table of ?avyabhicāriṇī

Deva

FeminineSingularDualPlural
Nominativeavyabhicāriṇī avyabhicāriṇyau avyabhicāriṇyaḥ
Vocativeavyabhicāriṇi avyabhicāriṇyau avyabhicāriṇyaḥ
Accusativeavyabhicāriṇīm avyabhicāriṇyau avyabhicāriṇīḥ
Instrumentalavyabhicāriṇyā avyabhicāriṇībhyām avyabhicāriṇībhiḥ
Dativeavyabhicāriṇyai avyabhicāriṇībhyām avyabhicāriṇībhyaḥ
Ablativeavyabhicāriṇyāḥ avyabhicāriṇībhyām avyabhicāriṇībhyaḥ
Genitiveavyabhicāriṇyāḥ avyabhicāriṇyoḥ avyabhicāriṇīnām
Locativeavyabhicāriṇyām avyabhicāriṇyoḥ avyabhicāriṇīṣu

Compound avyabhicāriṇi - avyabhicāriṇī -

Adverb -avyabhicāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria