Declension table of avyabhicāravat

Deva

MasculineSingularDualPlural
Nominativeavyabhicāravān avyabhicāravantau avyabhicāravantaḥ
Vocativeavyabhicāravan avyabhicāravantau avyabhicāravantaḥ
Accusativeavyabhicāravantam avyabhicāravantau avyabhicāravataḥ
Instrumentalavyabhicāravatā avyabhicāravadbhyām avyabhicāravadbhiḥ
Dativeavyabhicāravate avyabhicāravadbhyām avyabhicāravadbhyaḥ
Ablativeavyabhicāravataḥ avyabhicāravadbhyām avyabhicāravadbhyaḥ
Genitiveavyabhicāravataḥ avyabhicāravatoḥ avyabhicāravatām
Locativeavyabhicāravati avyabhicāravatoḥ avyabhicāravatsu

Compound avyabhicāravat -

Adverb -avyabhicāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria