सुबन्तावली ?अव्याप्यवृत्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाअव्याप्यवृत्ति आ अव्याप्यवृत्ति ए अव्याप्यवृत्ति आः
सम्बोधनम्अव्याप्यवृत्ति ए अव्याप्यवृत्ति ए अव्याप्यवृत्ति आः
द्वितीयाअव्याप्यवृत्ति आम् अव्याप्यवृत्ति ए अव्याप्यवृत्ति आः
तृतीयाअव्याप्यवृत्ति अया अव्याप्यवृत्ति आभ्याम् अव्याप्यवृत्ति आभिः
चतुर्थीअव्याप्यवृत्ति आयै अव्याप्यवृत्ति आभ्याम् अव्याप्यवृत्ति आभ्यः
पञ्चमीअव्याप्यवृत्ति आयाः अव्याप्यवृत्ति आभ्याम् अव्याप्यवृत्ति आभ्यः
षष्ठीअव्याप्यवृत्ति आयाः अव्याप्यवृत्ति अयोः अव्याप्यवृत्ति आनाम्
सप्तमीअव्याप्यवृत्ति आयाम् अव्याप्यवृत्ति अयोः अव्याप्यवृत्ति आसु

अव्यय ॰अव्याप्यवृत्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria