सुबन्तावली अव्याप्तवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअव्याप्तवृत्तिः अव्याप्तवृत्ती अव्याप्तवृत्तयः
सम्बोधनम्अव्याप्तवृत्ते अव्याप्तवृत्ती अव्याप्तवृत्तयः
द्वितीयाअव्याप्तवृत्तिम् अव्याप्तवृत्ती अव्याप्तवृत्तीः
तृतीयाअव्याप्तवृत्त्या अव्याप्तवृत्तिभ्याम् अव्याप्तवृत्तिभिः
चतुर्थीअव्याप्तवृत्त्यै अव्याप्तवृत्तये अव्याप्तवृत्तिभ्याम् अव्याप्तवृत्तिभ्यः
पञ्चमीअव्याप्तवृत्त्याः अव्याप्तवृत्तेः अव्याप्तवृत्तिभ्याम् अव्याप्तवृत्तिभ्यः
षष्ठीअव्याप्तवृत्त्याः अव्याप्तवृत्तेः अव्याप्तवृत्त्योः अव्याप्तवृत्तीनाम्
सप्तमीअव्याप्तवृत्त्याम् अव्याप्तवृत्तौ अव्याप्तवृत्त्योः अव्याप्तवृत्तिषु

समास अव्याप्तवृत्ति

अव्यय ॰अव्याप्तवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria