सुबन्तावली ?अव्यालचेष्टिता

Roma

स्त्रीएकद्विबहु
प्रथमाअव्यालचेष्टिता अव्यालचेष्टिते अव्यालचेष्टिताः
सम्बोधनम्अव्यालचेष्टिते अव्यालचेष्टिते अव्यालचेष्टिताः
द्वितीयाअव्यालचेष्टिताम् अव्यालचेष्टिते अव्यालचेष्टिताः
तृतीयाअव्यालचेष्टितया अव्यालचेष्टिताभ्याम् अव्यालचेष्टिताभिः
चतुर्थीअव्यालचेष्टितायै अव्यालचेष्टिताभ्याम् अव्यालचेष्टिताभ्यः
पञ्चमीअव्यालचेष्टितायाः अव्यालचेष्टिताभ्याम् अव्यालचेष्टिताभ्यः
षष्ठीअव्यालचेष्टितायाः अव्यालचेष्टितयोः अव्यालचेष्टितानाम्
सप्तमीअव्यालचेष्टितायाम् अव्यालचेष्टितयोः अव्यालचेष्टितासु

अव्यय ॰अव्यालचेष्टितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria