सुबन्तावली ?अव्रत्योपचार

Roma

पुमान्एकद्विबहु
प्रथमाअव्रत्योपचारः अव्रत्योपचारौ अव्रत्योपचाराः
सम्बोधनम्अव्रत्योपचार अव्रत्योपचारौ अव्रत्योपचाराः
द्वितीयाअव्रत्योपचारम् अव्रत्योपचारौ अव्रत्योपचारान्
तृतीयाअव्रत्योपचारेण अव्रत्योपचाराभ्याम् अव्रत्योपचारैः अव्रत्योपचारेभिः
चतुर्थीअव्रत्योपचाराय अव्रत्योपचाराभ्याम् अव्रत्योपचारेभ्यः
पञ्चमीअव्रत्योपचारात् अव्रत्योपचाराभ्याम् अव्रत्योपचारेभ्यः
षष्ठीअव्रत्योपचारस्य अव्रत्योपचारयोः अव्रत्योपचाराणाम्
सप्तमीअव्रत्योपचारे अव्रत्योपचारयोः अव्रत्योपचारेषु

समास अव्रत्योपचार

अव्यय ॰अव्रत्योपचारम् ॰अव्रत्योपचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria