Declension table of aviśvāsin

Deva

NeuterSingularDualPlural
Nominativeaviśvāsi aviśvāsinī aviśvāsīni
Vocativeaviśvāsin aviśvāsi aviśvāsinī aviśvāsīni
Accusativeaviśvāsi aviśvāsinī aviśvāsīni
Instrumentalaviśvāsinā aviśvāsibhyām aviśvāsibhiḥ
Dativeaviśvāsine aviśvāsibhyām aviśvāsibhyaḥ
Ablativeaviśvāsinaḥ aviśvāsibhyām aviśvāsibhyaḥ
Genitiveaviśvāsinaḥ aviśvāsinoḥ aviśvāsinām
Locativeaviśvāsini aviśvāsinoḥ aviśvāsiṣu

Compound aviśvāsi -

Adverb -aviśvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria