Declension table of ?aviśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeaviśiṣṭā aviśiṣṭe aviśiṣṭāḥ
Vocativeaviśiṣṭe aviśiṣṭe aviśiṣṭāḥ
Accusativeaviśiṣṭām aviśiṣṭe aviśiṣṭāḥ
Instrumentalaviśiṣṭayā aviśiṣṭābhyām aviśiṣṭābhiḥ
Dativeaviśiṣṭāyai aviśiṣṭābhyām aviśiṣṭābhyaḥ
Ablativeaviśiṣṭāyāḥ aviśiṣṭābhyām aviśiṣṭābhyaḥ
Genitiveaviśiṣṭāyāḥ aviśiṣṭayoḥ aviśiṣṭānām
Locativeaviśiṣṭāyām aviśiṣṭayoḥ aviśiṣṭāsu

Adverb -aviśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria