Declension table of aviśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeaviśiṣṭam aviśiṣṭe aviśiṣṭāni
Vocativeaviśiṣṭa aviśiṣṭe aviśiṣṭāni
Accusativeaviśiṣṭam aviśiṣṭe aviśiṣṭāni
Instrumentalaviśiṣṭena aviśiṣṭābhyām aviśiṣṭaiḥ
Dativeaviśiṣṭāya aviśiṣṭābhyām aviśiṣṭebhyaḥ
Ablativeaviśiṣṭāt aviśiṣṭābhyām aviśiṣṭebhyaḥ
Genitiveaviśiṣṭasya aviśiṣṭayoḥ aviśiṣṭānām
Locativeaviśiṣṭe aviśiṣṭayoḥ aviśiṣṭeṣu

Compound aviśiṣṭa -

Adverb -aviśiṣṭam -aviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria