Declension table of aviśiṣṭa

Deva

MasculineSingularDualPlural
Nominativeaviśiṣṭaḥ aviśiṣṭau aviśiṣṭāḥ
Vocativeaviśiṣṭa aviśiṣṭau aviśiṣṭāḥ
Accusativeaviśiṣṭam aviśiṣṭau aviśiṣṭān
Instrumentalaviśiṣṭena aviśiṣṭābhyām aviśiṣṭaiḥ aviśiṣṭebhiḥ
Dativeaviśiṣṭāya aviśiṣṭābhyām aviśiṣṭebhyaḥ
Ablativeaviśiṣṭāt aviśiṣṭābhyām aviśiṣṭebhyaḥ
Genitiveaviśiṣṭasya aviśiṣṭayoḥ aviśiṣṭānām
Locativeaviśiṣṭe aviśiṣṭayoḥ aviśiṣṭeṣu

Compound aviśiṣṭa -

Adverb -aviśiṣṭam -aviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria