Declension table of ?aviśaṅkā

Deva

FeminineSingularDualPlural
Nominativeaviśaṅkā aviśaṅke aviśaṅkāḥ
Vocativeaviśaṅke aviśaṅke aviśaṅkāḥ
Accusativeaviśaṅkām aviśaṅke aviśaṅkāḥ
Instrumentalaviśaṅkayā aviśaṅkābhyām aviśaṅkābhiḥ
Dativeaviśaṅkāyai aviśaṅkābhyām aviśaṅkābhyaḥ
Ablativeaviśaṅkāyāḥ aviśaṅkābhyām aviśaṅkābhyaḥ
Genitiveaviśaṅkāyāḥ aviśaṅkayoḥ aviśaṅkānām
Locativeaviśaṅkāyām aviśaṅkayoḥ aviśaṅkāsu

Adverb -aviśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria