Declension table of ?aviviktā

Deva

FeminineSingularDualPlural
Nominativeaviviktā avivikte aviviktāḥ
Vocativeavivikte avivikte aviviktāḥ
Accusativeaviviktām avivikte aviviktāḥ
Instrumentalaviviktayā aviviktābhyām aviviktābhiḥ
Dativeaviviktāyai aviviktābhyām aviviktābhyaḥ
Ablativeaviviktāyāḥ aviviktābhyām aviviktābhyaḥ
Genitiveaviviktāyāḥ aviviktayoḥ aviviktānām
Locativeaviviktāyām aviviktayoḥ aviviktāsu

Adverb -aviviktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria