Declension table of avivekitā

Deva

FeminineSingularDualPlural
Nominativeavivekitā avivekite avivekitāḥ
Vocativeavivekite avivekite avivekitāḥ
Accusativeavivekitām avivekite avivekitāḥ
Instrumentalavivekitayā avivekitābhyām avivekitābhiḥ
Dativeavivekitāyai avivekitābhyām avivekitābhyaḥ
Ablativeavivekitāyāḥ avivekitābhyām avivekitābhyaḥ
Genitiveavivekitāyāḥ avivekitayoḥ avivekitānām
Locativeavivekitāyām avivekitayoḥ avivekitāsu

Adverb -avivekitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria