Declension table of ?avivekā

Deva

FeminineSingularDualPlural
Nominativeavivekā aviveke avivekāḥ
Vocativeaviveke aviveke avivekāḥ
Accusativeavivekām aviveke avivekāḥ
Instrumentalavivekayā avivekābhyām avivekābhiḥ
Dativeavivekāyai avivekābhyām avivekābhyaḥ
Ablativeavivekāyāḥ avivekābhyām avivekābhyaḥ
Genitiveavivekāyāḥ avivekayoḥ avivekānām
Locativeavivekāyām avivekayoḥ avivekāsu

Adverb -avivekam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria