Declension table of aviveka

Deva

NeuterSingularDualPlural
Nominativeavivekam aviveke avivekāni
Vocativeaviveka aviveke avivekāni
Accusativeavivekam aviveke avivekāni
Instrumentalavivekena avivekābhyām avivekaiḥ
Dativeavivekāya avivekābhyām avivekebhyaḥ
Ablativeavivekāt avivekābhyām avivekebhyaḥ
Genitiveavivekasya avivekayoḥ avivekānām
Locativeaviveke avivekayoḥ avivekeṣu

Compound aviveka -

Adverb -avivekam -avivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria