Declension table of aviveka

Deva

MasculineSingularDualPlural
Nominativeavivekaḥ avivekau avivekāḥ
Vocativeaviveka avivekau avivekāḥ
Accusativeavivekam avivekau avivekān
Instrumentalavivekena avivekābhyām avivekaiḥ avivekebhiḥ
Dativeavivekāya avivekābhyām avivekebhyaḥ
Ablativeavivekāt avivekābhyām avivekebhyaḥ
Genitiveavivekasya avivekayoḥ avivekānām
Locativeaviveke avivekayoḥ avivekeṣu

Compound aviveka -

Adverb -avivekam -avivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria