Declension table of avivakṣitavācya

Deva

NeuterSingularDualPlural
Nominativeavivakṣitavācyam avivakṣitavācye avivakṣitavācyāni
Vocativeavivakṣitavācya avivakṣitavācye avivakṣitavācyāni
Accusativeavivakṣitavācyam avivakṣitavācye avivakṣitavācyāni
Instrumentalavivakṣitavācyena avivakṣitavācyābhyām avivakṣitavācyaiḥ
Dativeavivakṣitavācyāya avivakṣitavācyābhyām avivakṣitavācyebhyaḥ
Ablativeavivakṣitavācyāt avivakṣitavācyābhyām avivakṣitavācyebhyaḥ
Genitiveavivakṣitavācyasya avivakṣitavācyayoḥ avivakṣitavācyānām
Locativeavivakṣitavācye avivakṣitavācyayoḥ avivakṣitavācyeṣu

Compound avivakṣitavācya -

Adverb -avivakṣitavācyam -avivakṣitavācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria