सुबन्तावली अविवक्षितवाच्य

Roma

पुमान्एकद्विबहु
प्रथमाअविवक्षितवाच्यः अविवक्षितवाच्यौ अविवक्षितवाच्याः
सम्बोधनम्अविवक्षितवाच्य अविवक्षितवाच्यौ अविवक्षितवाच्याः
द्वितीयाअविवक्षितवाच्यम् अविवक्षितवाच्यौ अविवक्षितवाच्यान्
तृतीयाअविवक्षितवाच्येन अविवक्षितवाच्याभ्याम् अविवक्षितवाच्यैः अविवक्षितवाच्येभिः
चतुर्थीअविवक्षितवाच्याय अविवक्षितवाच्याभ्याम् अविवक्षितवाच्येभ्यः
पञ्चमीअविवक्षितवाच्यात् अविवक्षितवाच्याभ्याम् अविवक्षितवाच्येभ्यः
षष्ठीअविवक्षितवाच्यस्य अविवक्षितवाच्ययोः अविवक्षितवाच्यानाम्
सप्तमीअविवक्षितवाच्ये अविवक्षितवाच्ययोः अविवक्षितवाच्येषु

समास अविवक्षितवाच्य

अव्यय ॰अविवक्षितवाच्यम् ॰अविवक्षितवाच्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria