Declension table of avivakṣitavācya

Deva

MasculineSingularDualPlural
Nominativeavivakṣitavācyaḥ avivakṣitavācyau avivakṣitavācyāḥ
Vocativeavivakṣitavācya avivakṣitavācyau avivakṣitavācyāḥ
Accusativeavivakṣitavācyam avivakṣitavācyau avivakṣitavācyān
Instrumentalavivakṣitavācyena avivakṣitavācyābhyām avivakṣitavācyaiḥ avivakṣitavācyebhiḥ
Dativeavivakṣitavācyāya avivakṣitavācyābhyām avivakṣitavācyebhyaḥ
Ablativeavivakṣitavācyāt avivakṣitavācyābhyām avivakṣitavācyebhyaḥ
Genitiveavivakṣitavācyasya avivakṣitavācyayoḥ avivakṣitavācyānām
Locativeavivakṣitavācye avivakṣitavācyayoḥ avivakṣitavācyeṣu

Compound avivakṣitavācya -

Adverb -avivakṣitavācyam -avivakṣitavācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria