Declension table of ?avivakṣitā

Deva

FeminineSingularDualPlural
Nominativeavivakṣitā avivakṣite avivakṣitāḥ
Vocativeavivakṣite avivakṣite avivakṣitāḥ
Accusativeavivakṣitām avivakṣite avivakṣitāḥ
Instrumentalavivakṣitayā avivakṣitābhyām avivakṣitābhiḥ
Dativeavivakṣitāyai avivakṣitābhyām avivakṣitābhyaḥ
Ablativeavivakṣitāyāḥ avivakṣitābhyām avivakṣitābhyaḥ
Genitiveavivakṣitāyāḥ avivakṣitayoḥ avivakṣitānām
Locativeavivakṣitāyām avivakṣitayoḥ avivakṣitāsu

Adverb -avivakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria