Declension table of avivakṣā

Deva

FeminineSingularDualPlural
Nominativeavivakṣā avivakṣe avivakṣāḥ
Vocativeavivakṣe avivakṣe avivakṣāḥ
Accusativeavivakṣām avivakṣe avivakṣāḥ
Instrumentalavivakṣayā avivakṣābhyām avivakṣābhiḥ
Dativeavivakṣāyai avivakṣābhyām avivakṣābhyaḥ
Ablativeavivakṣāyāḥ avivakṣābhyām avivakṣābhyaḥ
Genitiveavivakṣāyāḥ avivakṣayoḥ avivakṣāṇām
Locativeavivakṣāyām avivakṣayoḥ avivakṣāsu

Adverb -avivakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria