सुबन्तावली ?अवितथाभिसन्धि आ

Roma

स्त्रीएकद्विबहु
प्रथमाअवितथाभिसन्धि आ अवितथाभिसन्धि ए अवितथाभिसन्धि आः
सम्बोधनम्अवितथाभिसन्धि ए अवितथाभिसन्धि ए अवितथाभिसन्धि आः
द्वितीयाअवितथाभिसन्धि आम् अवितथाभिसन्धि ए अवितथाभिसन्धि आः
तृतीयाअवितथाभिसन्धि अया अवितथाभिसन्धि आभ्याम् अवितथाभिसन्धि आभिः
चतुर्थीअवितथाभिसन्धि आयै अवितथाभिसन्धि आभ्याम् अवितथाभिसन्धि आभ्यः
पञ्चमीअवितथाभिसन्धि आयाः अवितथाभिसन्धि आभ्याम् अवितथाभिसन्धि आभ्यः
षष्ठीअवितथाभिसन्धि आयाः अवितथाभिसन्धि अयोः अवितथाभिसन्धि आनाम्
सप्तमीअवितथाभिसन्धि आयाम् अवितथाभिसन्धि अयोः अवितथाभिसन्धि आसु

अव्यय ॰अवितथाभिसन्धि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria