Declension table of ?avitathā

Deva

FeminineSingularDualPlural
Nominativeavitathā avitathe avitathāḥ
Vocativeavitathe avitathe avitathāḥ
Accusativeavitathām avitathe avitathāḥ
Instrumentalavitathayā avitathābhyām avitathābhiḥ
Dativeavitathāyai avitathābhyām avitathābhyaḥ
Ablativeavitathāyāḥ avitathābhyām avitathābhyaḥ
Genitiveavitathāyāḥ avitathayoḥ avitathānām
Locativeavitathāyām avitathayoḥ avitathāsu

Adverb -avitatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria