Declension table of avitatha

Deva

NeuterSingularDualPlural
Nominativeavitatham avitathe avitathāni
Vocativeavitatha avitathe avitathāni
Accusativeavitatham avitathe avitathāni
Instrumentalavitathena avitathābhyām avitathaiḥ
Dativeavitathāya avitathābhyām avitathebhyaḥ
Ablativeavitathāt avitathābhyām avitathebhyaḥ
Genitiveavitathasya avitathayoḥ avitathānām
Locativeavitathe avitathayoḥ avitatheṣu

Compound avitatha -

Adverb -avitatham -avitathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria