Declension table of avitatha

Deva

MasculineSingularDualPlural
Nominativeavitathaḥ avitathau avitathāḥ
Vocativeavitatha avitathau avitathāḥ
Accusativeavitatham avitathau avitathān
Instrumentalavitathena avitathābhyām avitathaiḥ avitathebhiḥ
Dativeavitathāya avitathābhyām avitathebhyaḥ
Ablativeavitathāt avitathābhyām avitathebhyaḥ
Genitiveavitathasya avitathayoḥ avitathānām
Locativeavitathe avitathayoḥ avitatheṣu

Compound avitatha -

Adverb -avitatham -avitathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria