Declension table of ?avitā

Deva

FeminineSingularDualPlural
Nominativeavitā avite avitāḥ
Vocativeavite avite avitāḥ
Accusativeavitām avite avitāḥ
Instrumentalavitayā avitābhyām avitābhiḥ
Dativeavitāyai avitābhyām avitābhyaḥ
Ablativeavitāyāḥ avitābhyām avitābhyaḥ
Genitiveavitāyāḥ avitayoḥ avitānām
Locativeavitāyām avitayoḥ avitāsu

Adverb -avitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria