Declension table of avita

Deva

MasculineSingularDualPlural
Nominativeavitaḥ avitau avitāḥ
Vocativeavita avitau avitāḥ
Accusativeavitam avitau avitān
Instrumentalavitena avitābhyām avitaiḥ avitebhiḥ
Dativeavitāya avitābhyām avitebhyaḥ
Ablativeavitāt avitābhyām avitebhyaḥ
Genitiveavitasya avitayoḥ avitānām
Locativeavite avitayoḥ aviteṣu

Compound avita -

Adverb -avitam -avitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria