सुबन्तावली ?अविस्पन्दित

Roma

पुमान्एकद्विबहु
प्रथमाअविस्पन्दितः अविस्पन्दितौ अविस्पन्दिताः
सम्बोधनम्अविस्पन्दित अविस्पन्दितौ अविस्पन्दिताः
द्वितीयाअविस्पन्दितम् अविस्पन्दितौ अविस्पन्दितान्
तृतीयाअविस्पन्दितेन अविस्पन्दिताभ्याम् अविस्पन्दितैः अविस्पन्दितेभिः
चतुर्थीअविस्पन्दिताय अविस्पन्दिताभ्याम् अविस्पन्दितेभ्यः
पञ्चमीअविस्पन्दितात् अविस्पन्दिताभ्याम् अविस्पन्दितेभ्यः
षष्ठीअविस्पन्दितस्य अविस्पन्दितयोः अविस्पन्दितानाम्
सप्तमीअविस्पन्दिते अविस्पन्दितयोः अविस्पन्दितेषु

समास अविस्पन्दित

अव्यय ॰अविस्पन्दितम् ॰अविस्पन्दितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria