Declension table of avisaṃvāditva

Deva

NeuterSingularDualPlural
Nominativeavisaṃvāditvam avisaṃvāditve avisaṃvāditvāni
Vocativeavisaṃvāditva avisaṃvāditve avisaṃvāditvāni
Accusativeavisaṃvāditvam avisaṃvāditve avisaṃvāditvāni
Instrumentalavisaṃvāditvena avisaṃvāditvābhyām avisaṃvāditvaiḥ
Dativeavisaṃvāditvāya avisaṃvāditvābhyām avisaṃvāditvebhyaḥ
Ablativeavisaṃvāditvāt avisaṃvāditvābhyām avisaṃvāditvebhyaḥ
Genitiveavisaṃvāditvasya avisaṃvāditvayoḥ avisaṃvāditvānām
Locativeavisaṃvāditve avisaṃvāditvayoḥ avisaṃvāditveṣu

Compound avisaṃvāditva -

Adverb -avisaṃvāditvam -avisaṃvāditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria