Declension table of ?avisaṃvādinī

Deva

FeminineSingularDualPlural
Nominativeavisaṃvādinī avisaṃvādinyau avisaṃvādinyaḥ
Vocativeavisaṃvādini avisaṃvādinyau avisaṃvādinyaḥ
Accusativeavisaṃvādinīm avisaṃvādinyau avisaṃvādinīḥ
Instrumentalavisaṃvādinyā avisaṃvādinībhyām avisaṃvādinībhiḥ
Dativeavisaṃvādinyai avisaṃvādinībhyām avisaṃvādinībhyaḥ
Ablativeavisaṃvādinyāḥ avisaṃvādinībhyām avisaṃvādinībhyaḥ
Genitiveavisaṃvādinyāḥ avisaṃvādinyoḥ avisaṃvādinīnām
Locativeavisaṃvādinyām avisaṃvādinyoḥ avisaṃvādinīṣu

Compound avisaṃvādini - avisaṃvādinī -

Adverb -avisaṃvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria