Declension table of avisaṃvādin

Deva

MasculineSingularDualPlural
Nominativeavisaṃvādī avisaṃvādinau avisaṃvādinaḥ
Vocativeavisaṃvādin avisaṃvādinau avisaṃvādinaḥ
Accusativeavisaṃvādinam avisaṃvādinau avisaṃvādinaḥ
Instrumentalavisaṃvādinā avisaṃvādibhyām avisaṃvādibhiḥ
Dativeavisaṃvādine avisaṃvādibhyām avisaṃvādibhyaḥ
Ablativeavisaṃvādinaḥ avisaṃvādibhyām avisaṃvādibhyaḥ
Genitiveavisaṃvādinaḥ avisaṃvādinoḥ avisaṃvādinām
Locativeavisaṃvādini avisaṃvādinoḥ avisaṃvādiṣu

Compound avisaṃvādi -

Adverb -avisaṃvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria