Declension table of ?avisaṃvādikā

Deva

FeminineSingularDualPlural
Nominativeavisaṃvādikā avisaṃvādike avisaṃvādikāḥ
Vocativeavisaṃvādike avisaṃvādike avisaṃvādikāḥ
Accusativeavisaṃvādikām avisaṃvādike avisaṃvādikāḥ
Instrumentalavisaṃvādikayā avisaṃvādikābhyām avisaṃvādikābhiḥ
Dativeavisaṃvādikāyai avisaṃvādikābhyām avisaṃvādikābhyaḥ
Ablativeavisaṃvādikāyāḥ avisaṃvādikābhyām avisaṃvādikābhyaḥ
Genitiveavisaṃvādikāyāḥ avisaṃvādikayoḥ avisaṃvādikānām
Locativeavisaṃvādikāyām avisaṃvādikayoḥ avisaṃvādikāsu

Adverb -avisaṃvādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria