Declension table of avisaṃvādakatva

Deva

NeuterSingularDualPlural
Nominativeavisaṃvādakatvam avisaṃvādakatve avisaṃvādakatvāni
Vocativeavisaṃvādakatva avisaṃvādakatve avisaṃvādakatvāni
Accusativeavisaṃvādakatvam avisaṃvādakatve avisaṃvādakatvāni
Instrumentalavisaṃvādakatvena avisaṃvādakatvābhyām avisaṃvādakatvaiḥ
Dativeavisaṃvādakatvāya avisaṃvādakatvābhyām avisaṃvādakatvebhyaḥ
Ablativeavisaṃvādakatvāt avisaṃvādakatvābhyām avisaṃvādakatvebhyaḥ
Genitiveavisaṃvādakatvasya avisaṃvādakatvayoḥ avisaṃvādakatvānām
Locativeavisaṃvādakatve avisaṃvādakatvayoḥ avisaṃvādakatveṣu

Compound avisaṃvādakatva -

Adverb -avisaṃvādakatvam -avisaṃvādakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria