Declension table of avisaṃvādaka

Deva

MasculineSingularDualPlural
Nominativeavisaṃvādakaḥ avisaṃvādakau avisaṃvādakāḥ
Vocativeavisaṃvādaka avisaṃvādakau avisaṃvādakāḥ
Accusativeavisaṃvādakam avisaṃvādakau avisaṃvādakān
Instrumentalavisaṃvādakena avisaṃvādakābhyām avisaṃvādakaiḥ avisaṃvādakebhiḥ
Dativeavisaṃvādakāya avisaṃvādakābhyām avisaṃvādakebhyaḥ
Ablativeavisaṃvādakāt avisaṃvādakābhyām avisaṃvādakebhyaḥ
Genitiveavisaṃvādakasya avisaṃvādakayoḥ avisaṃvādakānām
Locativeavisaṃvādake avisaṃvādakayoḥ avisaṃvādakeṣu

Compound avisaṃvādaka -

Adverb -avisaṃvādakam -avisaṃvādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria