Declension table of aviruddha

Deva

MasculineSingularDualPlural
Nominativeaviruddhaḥ aviruddhau aviruddhāḥ
Vocativeaviruddha aviruddhau aviruddhāḥ
Accusativeaviruddham aviruddhau aviruddhān
Instrumentalaviruddhena aviruddhābhyām aviruddhaiḥ aviruddhebhiḥ
Dativeaviruddhāya aviruddhābhyām aviruddhebhyaḥ
Ablativeaviruddhāt aviruddhābhyām aviruddhebhyaḥ
Genitiveaviruddhasya aviruddhayoḥ aviruddhānām
Locativeaviruddhe aviruddhayoḥ aviruddheṣu

Compound aviruddha -

Adverb -aviruddham -aviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria