Declension table of aviratasamyaktva

Deva

NeuterSingularDualPlural
Nominativeaviratasamyaktvam aviratasamyaktve aviratasamyaktvāni
Vocativeaviratasamyaktva aviratasamyaktve aviratasamyaktvāni
Accusativeaviratasamyaktvam aviratasamyaktve aviratasamyaktvāni
Instrumentalaviratasamyaktvena aviratasamyaktvābhyām aviratasamyaktvaiḥ
Dativeaviratasamyaktvāya aviratasamyaktvābhyām aviratasamyaktvebhyaḥ
Ablativeaviratasamyaktvāt aviratasamyaktvābhyām aviratasamyaktvebhyaḥ
Genitiveaviratasamyaktvasya aviratasamyaktvayoḥ aviratasamyaktvānām
Locativeaviratasamyaktve aviratasamyaktvayoḥ aviratasamyaktveṣu

Compound aviratasamyaktva -

Adverb -aviratasamyaktvam -aviratasamyaktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria