सुबन्तावली ?अविरलदन्तता

Roma

स्त्रीएकद्विबहु
प्रथमाअविरलदन्तता अविरलदन्तते अविरलदन्तताः
सम्बोधनम्अविरलदन्तते अविरलदन्तते अविरलदन्तताः
द्वितीयाअविरलदन्तताम् अविरलदन्तते अविरलदन्तताः
तृतीयाअविरलदन्ततया अविरलदन्तताभ्याम् अविरलदन्तताभिः
चतुर्थीअविरलदन्ततायै अविरलदन्तताभ्याम् अविरलदन्तताभ्यः
पञ्चमीअविरलदन्ततायाः अविरलदन्तताभ्याम् अविरलदन्तताभ्यः
षष्ठीअविरलदन्ततायाः अविरलदन्ततयोः अविरलदन्ततानाम्
सप्तमीअविरलदन्ततायाम् अविरलदन्ततयोः अविरलदन्ततासु

अव्यय ॰अविरलदन्ततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria