Declension table of avirala

Deva

MasculineSingularDualPlural
Nominativeaviralaḥ aviralau aviralāḥ
Vocativeavirala aviralau aviralāḥ
Accusativeaviralam aviralau aviralān
Instrumentalaviralena aviralābhyām aviralaiḥ aviralebhiḥ
Dativeaviralāya aviralābhyām aviralebhyaḥ
Ablativeaviralāt aviralābhyām aviralebhyaḥ
Genitiveaviralasya aviralayoḥ aviralānām
Locativeavirale aviralayoḥ aviraleṣu

Compound avirala -

Adverb -aviralam -aviralāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria